On October 21st, 2019, Posted by admin, No Comments
1. ऋक्षा मधुने लुभ्यन्ते I ṛkṣā madhune lubhyante
The bears are longing for honey.
2. ऋषिरधुना पाणिना आचामति I ṛṣiradhunā pāṇinā ācāmati
The sage is sipping water with the hand.
3. नृपा अक्षैस्तत्र दीव्यन्ति I nṛpā akṣaistatra dīvyanti
The kings are playing with dice.
4. अलिर्मधुना माद्यति I alirmadhunā mādyati
Bee is rejoicing with honey.
5.नरा विषेणासीं लिम्पन्ति I narā viṣeṇāsīṃ limpanti
People are smearing the knife with poison.
6. रामः क्षत्रियान् परशुना क्राम्यति I rāmaḥ kṣatriyān paraśunā krāmyati
Rama is attacking Kshatriyas with axe.
7. गुरुन् शिष्यांश्च शंसामः I gurun śiṣyāṃśca śaṃsāmaḥ
Let us appreciate the teachers and the disciples.
8. अरयो जनानां वसूनि हरन्ति I arayo janānāṃ vasūni haranti
The enemies are stealing the wealth of the people.
9. नरौ मृत्युं ऋच्छतः I narau mṛtyuṃ ṛcchataḥ
Men are getting death.
10. बालस्य नेत्राभ्यामश्रूणि पतन्ति I bālasya netrābhyāmaśrūṇi patanti
Tears are falling down from the eyes of the boy.
11. जलेन अग्निः शाम्यति I jalena agniḥ śāmyati
The fire cools down with the water.
12. ऋषेरश्वौ श्राम्यतः I ṛṣeraśvau śrāmyataḥ
The two horses of the sage are tired.
13. गुरुः शिष्यस्य पापात्ताम्यति I guruḥ śiṣyasya pāpāttāmyati
The teacher perishes because of the sin of the student.
14. गजा नगरे भ्राम्यन्ति I gajā nagare bhrāmyanti
The elephants are wandering in the city.
15. मधुना क्षीरेण च तुष्यन्ति बालाः I madhunā kṣīreṇa ca tuṣyanti bālāḥ
The children are pleased with milk and honey.
English To Sanskrit
16. The warriors play for money.
योधाः धनस्य कृते क्रीडन्ति I yodhāḥ dhanasya kṛte krīḍanti
17. The king’s horses become weary on the road today.
राज्ञः अश्वाः अद्य मार्गे श्राम्यन्ति I rājñaḥ aśvāḥ adya mārge śrāmyanti
18. The warrior pierces his enemy with the spear.
योधः तस्य शत्रुं शूलेन छेदयति I yodhaḥ tasya śatruṃ śūlena chedayati
19. Bees are fond of honey.
भृङ्गाः मधुना तुष्यन्ति I bhṛṅgāḥ madhunā tuṣyanti
20. The water of his tears moistens his feet.
वाष्पजलं तस्य पदौ सिञ्चति I vāṣpajalaṃ tasya padau siñcati
21. There bees are flitting about.
भृङ्गाः तत्र भ्रमन्ति I bhṛṅgāḥ tatra bhramanti
22. Two men are cooking honey and fruits.
द्वौ पुरुषौ मधु फलानि च पचतः I dvau puruṣau madhu phalāni ca pacataḥ
23. When the teacher’s anger ceases, then the scholars rejoice.
यदा गुरोः कोपः शाम्यति, तदा शिष्याः तुष्यन्ति I yadā guroḥ kopaḥ śāmyati, tadā śiṣyāḥ tuṣyanti
24. Tears stand in the warriors’ eyes.
योधानां नेत्रेषु अश्रूणि तिष्ठन्ति I yodhānāṃ netreṣu aśrūṇi tiṣṭhanti
25. The enemies overwhelm the king with arrows.
अरयः राजानं बाणैः निहन्ति I arayaḥ rājānaṃ bāṇaiḥ nihanti
26. A quarter of the injustice falls upon the king.
अधर्मस्य चतुर्थांशः राजनि पतति I adharmasya caturthāṃśaḥ rājani patati
Comments are closed.