On December 5th, 2019, Posted by admin, No Comments
16. The warriors play for money.
योधाः धनस्य कृते क्रीडन्ति ।
17. The king’s horses become weary on the road today.
राज्ञः अश्वाः अद्य मार्गे श्राम्यन्ति ।
18. The warrior pierces his enemy with the spear.
योधः तस्य शत्रुं शूलेन छेदयति ।
19. Bees are fond of honey.
भृङ्गाः मधुना तुष्यन्ति ।
20. The water of his tears moistens his feet.
अश्रुजलं तस्य पदौ सिञ्चति ।
21. There bees are flitting about.
भृङ्गाः तत्र भ्रमन्ति ।
22. Two men are cooking honey and fruits.
द्वौ पुरुषौ मधु फलानि च पचतः ।
23. When the teacher’s anger ceases, then the scholars rejoice.
यदा गुरोः कोपः शाम्यति, तदा शिष्याः तुष्यन्ति ।
24. Tears stand in the warriors’ eyes.
योधानां नेत्रेषु अश्रूणि तिष्ठन्ति ।
25. The enemies overwhelm the king with arrows.
अरयः राजानं बाणैः निहन्ति ।
26. A quarter of the injustice falls upon the king.
अधर्मस्य चतुर्थांशः राजनि पतति ।
Comments are closed.