(English to Sanskrit)

On December 5th, 2019, Posted by admin, No Comments

16. The warriors play for money.

योधाः धनस्य कृते क्रीडन्ति ।

17. The king’s horses become weary on the road today.

 राज्ञः अश्वाः अद्य मार्गे श्राम्यन्ति ।

18. The warrior pierces his enemy with the spear.

 योधः तस्य शत्रुं शूलेन छेदयति ।

19. Bees are fond of honey.

  भृङ्गाः मधुना तुष्यन्ति ।

20. The water of his tears moistens his feet.

  अश्रुजलं तस्य पदौ सिञ्चति ।

21. There bees are flitting about.

भृङ्गाः तत्र भ्रमन्ति ।

22. Two men are cooking honey and fruits.

  द्वौ पुरुषौ मधु फलानि च पचतः ।   

23. When the teacher’s anger ceases, then the scholars rejoice.

   यदा गुरोः कोपः शाम्यति, तदा शिष्याः तुष्यन्ति ।

24. Tears stand in the warriors’ eyes.

योधानां नेत्रेषु अश्रूणि तिष्ठन्ति ।

25. The enemies overwhelm the king with arrows.

   अरयः राजानं बाणैः निहन्ति ।

26. A quarter of the injustice falls upon the king.

  अधर्मस्य चतुर्थांशः राजनि पतति ।


Comments are closed.